स परमदैवतं अन्तर्यामी पवनः पावनश्च |
स सर्वस्थः सर्वग्राही पावकः पवित्रश्च |
स सप्तजिह्वी दहनशील महात्मा साधुश्च |
स चतुःशृंगः पञ्चपादः शतनेत्री परात्मा च |
स दक्षिणामूर्तिः सहस्रास्यः प्रसन्नात्मा प्रभुश्च |
स अतिकाय निराकारः शुष्कः शोभनश्च |
स पुण्यश्लोकः त्रिलोकेशः प्राणः पुरातनश्च |
स जगद्धाता लोकगुरुः वैकुण्ठः विभुश्च |
स कृच्छ्रमूर्तिः तपोमूर्तिः भास्वरः भासुश्च |
स तमोपुत्रः प्रजापतिः परमेष्ठी प्रभावाञ्च |
स कृष्णवर्त्मा धूम्रकेतुः कृपणः कृपालुश्च |
स सत्यः सत्वः सरः शास्ता समात्मा शवश्च |
स तपनः तापनः तपी तरुणः तन्त्री तनूनपाश्च |
स अश्वः सामः समः शान्तः पूर्णः परात्परश्च |
स शतमूर्ति अनन्तात्मा दाता वेधाः प्रजागरश्च |
स स्वयंभूः सम्राड् विश्ववाड् भानुमाञ्च |
स ज्वालाधारी अमेयात्मा योगी यज्ञकर्मकृच्च |
स अमरः समोसमह् व्यक्ताव्यक्तः अनूनश्च |
स अनन्तमूर्तिः अनिरुद्धः असुरः सनातनश्च |
स अमलः अनलः अनिलः अमितपराक्रमश्च |
स अृत्विम् होता यज्ञनाभि यज्ञेशः पुरोहितश्च |
स प्रथमः पुरातनः पुरुषः वायुसखश्च |
स शुक्रः हव्यवाहः सप्तार्चिः चित्रभानुश्च |
स शुचिः बृहद्भानुः वह्निः वैश्वानरश्च |
स ज्वलनः जातवेदाः शोचिष्केशः उषर्बुधश्च |
स अच्छा अनङ्गात्मा दूतः दिग्दिगन्तश्च |
स श्रीमयः श्रवः शूरः सुन्दरः सुरवन्दितश्च |
स पित्तः पिता माता गर्भधा गोपायतश्च |
स ग्रावन् महादेवः रुद्रः रौद्रः राव्णश्च |
स अवश्यः पूतात्मा प्रणवः प्राग्भवश्च |
स पुरोधा प्रद्युम्नः पिङ्गलः प्रत्यगात्मा च |
स शठः सर्वजेताः प्रमुखः परमेश्वरश्च |
स स्रष्टा भर्ता संहर्ता हिरण्यरेताः तमोनुच्च |
स अनघः अनपेक्षः अरसः स्वतिः अरूषश्च |
स रत्नधाततमः तारः ब्राह्मणः विश्वतोमुखश्च |
अ ब्रह्मा विष्णुः कविः क्रतुः शिवः केवलश्च |
अ उग्रः अग्रः कव्यवाहः यविष्ठः देवनायकश्च |
स ऊर्ध्वरेताः सूर्यात्मा आदित्य हृद्स्थितश्च |
स परमोपास्यः परमदेवः परमशक्तिः प्रकृष्टश्च |
स विश्वसृग् विश्वभुग् भावः भृशं भयंकरश्च |
स ईशः सर्वभूतानां साक्षी द्रष्टा अकामश्च |
तं देवदेवं इष्टं नित्यं वन्दे अहर्निशम् |
स अग्निः यज्ञात्मा यज्ञदेवः यजनीयः यज्ञकारकश्च |
Just as mantras, mudras, kriyas and sankalpa etc. are the tools given in Tattva Shakti Vigyaan Sadhana; The Yajna is the most powerful tool available in Vedic system. Gurudev Shri Aatharvan ji Maharaj who became enlightened through the agnihotra sadhana & Suryopasana proudly tells that he is a humble worshipper of the Fire (agni) and it became possible only by the divine grace of Agni(Deva) himself.