Agni Upanishad – In the praise of divine fire (यज्ञभावनम्-2)

.
Shivoham!
.
Yagya (yajna) revolves around the entity called Agni or fire and this sacred fire is said to be the soul of the yajna. The ritualistic yajna came into existence only when the fire was discovered (produced) by human beings. The beginning and end of this very life is in yajna. Yajna is the expansion of life. In deva-yajna (divine) there are great pleasant aromas and in daitya-yajna (demonic) there are foul, bad smells. In paishaach-yajna there is excess (mostly only smoke) of smoke and there is lack of light and flames. Smoking of cigarettes, hookah, bidi  etc. is paishaach-yajna. In this you get smoke, bad smell and pollution. In this there is destruction and only destruction. Motor bikes, vehicles emitting smoke is also representative of paishaach-yajna. The fruit (result) of such yajna  is dominance of sourness (unhappiness, negativity and destruction) with very little sweetness (goodness and positivity). This paishaachic-yajna of kaliyuga is so much prevalent that knowingly or unknowingly is it happening everywhere and is being done by almost everyone.
.
There is no possibility of life without yajna. The yajna is giver of life and it can even take away life. Wherever there is yajna there is fire (agni). Wherever there is fire there is yajna. This ‘yajna’ has infinite forms (ways/types) because fire (agni) is of infinite forms (anantmoorti). But the yajna where mantras of rishis are used is known as agnihotra. The aahutis offered with the mantras ‘bhooyaasama ( भूयासम्  )’ is proper agnihotra. The one who does this type of yajna is called agnihotri (अग्निहोत्री ). Below here the Agni-upanishad is being cited.. There are mantras also using which an initiated one can do agnihotra on daily basis and attain all the four purusharthas.
.
||अग्नये ते नमः || 
.
|| अथ अग्न्योपनिषद् ||
.
अगति गच्छति व्याप्नोति वा अग्नि इति |

स परमदैवतं अन्तर्यामी पवनः पावनश्च |
स सर्वस्थः सर्वग्राही पावकः पवित्रश्च |
स सप्तजिह्वी दहनशील महात्मा साधुश्च |
स चतुःशृंगः पञ्चपादः शतनेत्री परात्मा च |
स दक्षिणामूर्तिः सहस्रास्यः प्रसन्नात्मा प्रभुश्च |
स अतिकाय निराकारः शुष्कः शोभनश्च |
स पुण्यश्लोकः त्रिलोकेशः प्राणः पुरातनश्च |
स जगद्धाता लोकगुरुः वैकुण्ठः विभुश्च |
स कृच्छ्रमूर्तिः तपोमूर्तिः भास्वरः भासुश्च |
स तमोपुत्रः प्रजापतिः परमेष्ठी प्रभावाञ्च |
स कृष्णवर्त्मा धूम्रकेतुः कृपणः कृपालुश्च |
स सत्यः सत्वः सरः शास्ता समात्मा शवश्च |
स तपनः तापनः तपी तरुणः तन्त्री तनूनपाश्च |
स अश्वः सामः समः शान्तः पूर्णः परात्परश्च |
स शतमूर्ति अनन्तात्मा दाता वेधाः प्रजागरश्च |
स स्वयंभूः सम्राड् विश्ववाड् भानुमाञ्च |
स ज्वालाधारी अमेयात्मा योगी यज्ञकर्मकृच्च |
स अमरः समोसमह् व्यक्ताव्यक्तः अनूनश्च |
स अनन्तमूर्तिः अनिरुद्धः असुरः सनातनश्च |
स अमलः अनलः अनिलः अमितपराक्रमश्च |
स अृत्विम् होता यज्ञनाभि यज्ञेशः पुरोहितश्च |
स प्रथमः पुरातनः पुरुषः वायुसखश्च |
स शुक्रः हव्यवाहः सप्तार्चिः चित्रभानुश्च |
स शुचिः बृहद्भानुः वह्निः वैश्वानरश्च |
स ज्वलनः जातवेदाः शोचिष्केशः उषर्बुधश्च |
स अच्छा अनङ्गात्मा दूतः दिग्दिगन्तश्च |
स श्रीमयः श्रवः शूरः सुन्दरः सुरवन्दितश्च |
स पित्तः पिता माता गर्भधा गोपायतश्च |
स ग्रावन् महादेवः रुद्रः रौद्रः राव्णश्च |
स अवश्यः पूतात्मा प्रणवः प्राग्भवश्च |
स पुरोधा प्रद्युम्नः पिङ्गलः प्रत्यगात्मा च |
स शठः सर्वजेताः प्रमुखः परमेश्वरश्च |
स स्रष्टा भर्ता संहर्ता हिरण्यरेताः तमोनुच्च |
स अनघः अनपेक्षः अरसः स्वतिः अरूषश्च |
स रत्नधाततमः तारः ब्राह्मणः विश्वतोमुखश्च |
अ ब्रह्मा विष्णुः कविः क्रतुः शिवः केवलश्च |
अ उग्रः अग्रः कव्यवाहः यविष्ठः देवनायकश्च |
स ऊर्ध्वरेताः सूर्यात्मा आदित्य हृद्स्थितश्च |
स परमोपास्यः परमदेवः परमशक्तिः प्रकृष्टश्च |
स विश्वसृग् विश्वभुग् भावः भृशं भयंकरश्च |
स ईशः सर्वभूतानां साक्षी द्रष्टा अकामश्च |
तं देवदेवं इष्टं नित्यं वन्दे अहर्निशम् |
स अग्निः यज्ञात्मा यज्ञदेवः यजनीयः यज्ञकारकश्च |

 
तमाहुतिं समर्पयामि अनेन वाक्येन –
 
अग्ने यत्ते तेजः तेनाहं तेजस्वी भूयासम् |
अग्ने यत्ते ओजः तेनाहं ओजस्वी भूयासम् |
अग्ने यत्ते वेदः तेनाहं वेदस्वी भूयासम् |
अग्ने यत्ते तपः तेनाहं तपस्वी भूयासम् |
अग्ने यत्ते रहः तेनाहं रहस्वी भूयासम् |
अग्ने यत्ते सहः तेनाहं सहस्वी भूयासम् |
अग्ने यत्ते महः तेनाहं महस्वी भूयासम् |
अग्ने यत्ते दहः तेनाहं दहस्वी भूयासम् |
अग्ने यत्ते यशः तेनाहं यशस्वी भूयासम् |
अग्ने यत्ते श्रवः तेनाहं श्रवस्वी भूयासम् |
अग्ने यत्ते भवः तेनाहं भवस्वी भूयासम् |
अग्ने यत्ते धनः तेनाहं धनस्वी भूयासम् |
अग्ने यत्ते मनः तेनाहं मनस्वी भूयासम् |
अग्ने यत्ते धरः तेनाहं धरस्वी भूयासम् |
अग्ने यत्ते करः तेनाहं करस्वी भूयासम् |
अग्ने यत्ते भरः तेनाहं भरस्वी भूयासम् |
अग्ने यत्ते हरः तेनाहं हरस्वी भूयासम् |
अग्ने यत्ते चरः  तेनाहं चरस्वी भूयासम् |
अग्ने यत्ते दरः तेनाहं दरस्वी भूयासम् |
अग्ने यत्ते दमः तेनाहं दमस्वी भूयासम् |
अग्ने यत्ते यमः तेनाहं यमस्वी भूयासम् |
अग्ने यत्ते दृढः तेनाहं दृढस्वी भूयासम् |
अग्ने यत्ते क्षमः तेनाहं क्षमस्वी भूयासम् |
अग्ने यत्ते जनः तेनाहं जनस्वी भूयासम् |
अग्ने यत्ते तनः तेनाहं तनस्वी भूयासम् |
अग्ने यत्ते वर्चः तेनाहं वर्चस्वी भूयासम् |
अग्ने यत्ते ऊर्जः तेनाहं उर्जस्वी भूयासम् |
अग्ने यत्ते भगः तेनाहं भगवान् भूयासम् |
अग्ने यत्ते बलः तेनाहं बलवान् भूयासम् |
अग्ने यत्ते वीर्यः तेनाहं वीर्यवान् भूयासम् |
अग्ने यत्ते अर्थः तेनाहं अर्थवान् भूयासम् |
अग्ने यत्ते कृतिः तेनाहं कृतिवान् भूयासम् |
अग्ने यत्ते धृतिः तेनाहं धृतिवान् भूयासम् |
अग्ने यत्ते दृष्टिः तेनाहं दृष्टिवान् भूयासम् |
अग्ने यत्ते श्रुतिः तेनाहं श्रुतिवान् भूयासम् |
अग्ने यत्ते कीर्तिः तेनाहं कीर्तिभाज् भूयासम् |
अग्ने यत्ते प्रीतिः तेनाहं प्रीतियुज् भूयासम् |
अग्ने यत्ते भूतिः तेनाहं भूतिकृद् भूयासम् |
अग्ने यत्ते भ्राजः तेनाहं भ्राजिष्णु भूयासम् |
अग्ने यत्ते भाः तेनाहं भास्वर भूयासम् |
अग्ने यत्ते दाः तेनाहं दातुर भूयासम् |
अग्ने यत्ते धीः तेनाहं धीमान् भूयासम् |
अग्ने यत्ते श्रीः तेनाहं श्रीमान् भूयासम् |
अग्ने यत्ते दीप्तिः तेनाहं दीप्तिमान् भूयासम् |
अग्ने यत्ते द्युतिः तेनाहं द्युतिमान् भूयासम् |
अग्ने यत्ते रश्मिः तेनाहं रश्मिमान् भूयासम् |
अग्ने यत्ते गभस्तिः तेनाहं गभस्तिमान् भूयासम् |
अग्ने यत्ते मरीचिः तेनाहं मरीचिमान् भूयासम् |
अग्ने यत्ते अर्चिः तेनाहं आर्चिष्मान् भूयासम् |
अग्ने यत्ते शोचिः तेनाहं शोचिष्मान् भूयासम् |
अग्ने यत्ते रोचिः तेनाहं रोचिष्मान् भूयासम् |
अग्ने यत्ते ज्योतिः तेनाहं ज्योतिष्मान् भूयासम् |
अग्ने यत्ते आयुः तेनाहं आयुष्मान् भूयासम् |
अग्ने यत्ते मूर्तिः तेनाहं मूर्तिमान् भूयासम् |
अग्ने यत्ते मतिः तेनाहं मतिमान् भूयासम् |
अग्ने यत्ते गतिः तेनाहं गतिमान् भूयासम् |
अग्ने यत्ते शक्तिः तेनाहं शक्तिमान् भूयासम् |
अग्ने यत्ते भक्तिः तेनाहं भक्तिमान् भूयासम् |
 
इत्यग्न्योपनिषद् यथा दृष्टम् ||
.
There are innumerable benefits or Yajna and in my next post I shall write about them.. even enlightenment can be attained with this divine process of yajna.
.
Shivoham!
.
– Acharya Agyaatadarshan Anand Nath 
Just as mantras, mudras, kriyas and sankalpa etc. are
the tools given in Tattva Shakti Vigyaan Sadhana; The
Yajna is the most powerful tool available in Vedic
system. Gurudev Shri Aatharvan ji Maharaj who became
enlightened through the agnihotra sadhana & Suryopasana
proudly tells that he is a humble worshipper of the 
Fire (agni) and it became possible only by the divine
grace of Agni(Deva) himself.

About Ach. Agyaatadarshan Anand Nath

Master AD, as Acharya Agyaatdarshan Anand Nath is lovingly called by his disciples, friends is a true Tantra Master. You can either love him or hate him but for sure you can NOT ignore him. He and his beloved consort Ma Shakti Devpriya Anand Nath are engaged in spreading scientific spirituality in masses through their Tattva Shakti Vigyaan initiation camps. Master AD, a poornabhishikta in Srividya (Krama System) has equal command on Yoga, Pranayama, Tantra and Kriya Yoga techniques and guides seekers worldwide through 'The Shakti Multiversity' platform. The Shakti Multiversity residential facility (Ashram) has come up in the foothills of Himalayas near Dehradun. To attend residential courses you may contact at : shakti.multiversity@gmail.com
This entry was posted in Vedic Wisdom, Yajna - Secrets of Fire Ritual and tagged , , , , , , , , , , , . Bookmark the permalink.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s